A 415-23 Narapatijayacaryāsvarodaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 415/23
Title: Narapatijayacaryāsvarodaya
Dimensions: 30.5 x 7.7 cm x 71 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1555
Remarks: A 1355/7


Reel No. A 415-23 Inventory No. 45820

Title Narapatijayacaryāsvarodaya

Remarks = A 1355/7

Author Narapati

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, damaged

Size 30.5 x 7.6 cm

Folios 70

Lines per Folio 6

Foliation figures in the right-hand middle margin of the verso

Place of Deposit NAK

Accession No. 4/1555

Manuscript Features

Available foll. are 2–71.

Excerpts

Beginning

- kre svaroste balavānale ||

kathañcid vijayī yuddhe svarajñāne vinā nṛpa. . .

(2)svaraśāstrasya pāragaḥ |

rambhāsāropamaṃ rājyaṃ niścitaṃ tasya bhūpateḥ ||

svaraśāstrakṛtābhyāso, yasmi . . . . . (3)rhā jaya śrīs taṃ nṛpaṃ labhavet ||

daśaikena śataṃ taiś ca sahasraṃ śatasaṃkhyayā |

svarodayabale prokte . . . . . (4) dhavyaṃ nṛpehīna svarodaye | 

svarodayavale prāpte, yoddhavyaṃ śastrakoṭibhiḥ || (fol. 2r1–4)

End

evaṃ kṛtvā vidhānena bhakti(4)yukto vidhānataḥ |

hṛṣṭā (!) tuṣṭāḥ prajāyante, grahāḥ sarvveṣu sarvvadā ||

evaṃ sarvvaprakāreṇa kṛtaṃ yasyābhiṣecanaṃ |

†tapoditasmaya† santu gra(5)hapīḍā na jāyate ||

grahas (!) tuṣṭhā na kurvvanti, duṣṭāriṣṭādiceṣṭitaṃ |

yato grahaṇayaṃ (!) sarvvaṃ (u)roṇān tu śubhāśubhaṃ || (fol. 71v3 –5)

Colophon

iti abhikamaṇḍa(6)lavidhi (!) || iti narapatijayacaryyāyāṃ svarodayaḥ saṃpūrṇṇaḥ || || (fol. 71v5–6)

Microfilm Details

Reel No. A 415/23

Date of Filming 30-07-1972

Exposures 72

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 15-08-2005

Bibliography